Tuesday, August 31, 2021

Nirvana Shatakam of Shankara - Sanskrit text only (new)

 

मनो बुद्धि अहंकार चित्तानि नाहं,

न च ष्रोत्र जिह्वे न च घ्राण नेत्रे.  |

न च व्योम भूमिर्न तेजो न वायुः

चिदानन्दरूपः षिवोऽहम्‌ षिवोऽहम्‌  || १ ||


न च प्राण संज्ञो न वै पञ्चवायुः

न वा सप्तधातुर्‌ न वा पञ्चकोशः ।

न वाक्पाणिपादौ न चोपस्थपायू

चिदानन्दरूपः शिवोऽहम्‌ शिवोऽहम्‌ ॥ २ ॥


न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः  ।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहम्‌ शिवोऽहम्‌  ॥ ३ ॥


न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थो न वेदो न यज्ञाः  ।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहम्‌ शिवोऽहम्‌  ॥ ४ ॥


न मे मृत्युशङ्ग्का न मे जातिभेदः

पिता नैव मे नैव माता न जन्म  ।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यः

चिदानन्दरूपः शिवोऽहम्‌ शिवोऽहम्‌  ॥ ५ ॥


अहं निर्विकल्पो निराकाररूपो

विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणि  ।

सदा मे समत्वं न मुक्तिर्न बन्धः

चिदानन्दरूपः शिवोऽहम्‌ शिवोऽहम्‌  ॥ ६ ॥



Image Copyright © 2021 by Donald C. Traxler aka Nagna, ꭴᏸꮈꭽ.


No comments:

Post a Comment